Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 135-1} tuṇai puṇarntu eḻutarum tū niṟa valampuri
- {KALI 135-2} iṇai tiraḷ maruppu āka eṟi vaḷi pākaṉ ā
- {KALI 135-3} ayil tiṇi neṭum katavu amaittu aṭaittu aṇi koṇṭa
- {KALI 135-4} eyil iṭu kaḷiṟu ē pōl iṭu maṇal neṭum kōṭṭai
- {KALI 135-5} payil tirai naṭu naṉṉāḷ pāyntu uṟūum tuṟaiva kēḷ
- {KALI 135-6} kaṭi malar puṉṉai kīḻ kārikai tōṟṟāḷai
- {KALI 135-7} toṭi nekiḻtta tōḷaḷ ā tuṟappāy āl maṟṟu niṉ
- {KALI 135-8} kuṭimai kaṇ periyatu ōr kuṟṟam āy kiṭavātu ō
- {KALI 135-9} āy malar puṉṉai kīḻ aṇi nalam tōṟṟāḷai
- {KALI 135-10} nōy mali nilaiyaḷ ā tuṟappāy āl maṟṟu niṉ
- {KALI 135-11} vāymai kaṇ periyatu ōr vañcam āy kiṭavātu ō
- {KALI 135-12} tikaḻ malar puṉṉai kīḻ tiru nalam tōṟṟāḷai
- {KALI 135-13} ikaḻ malar kaṇṇaḷ ā tuṟappāy āl maṟṟu niṉ
- {KALI 135-14} pukaḻmai kaṇ periyatu ōr pukar āki kiṭavātu ō
- {KALI 135-15} eṉa āṅku
- {KALI 135-16} colla kēṭṭaṉai āyiṉ vallē
- {KALI 135-17} aṇi kiḷar neṭu varai alaikkum niṉ akalattu
- {KALI 135-18} maṇi kiḷar āram tāroṭu tuyalvara
- {KALI 135-19} uyaṅkiṉaḷ uyirkkum eṉ tōḻikku
- {KALI 135-20} iyaṅku oli neṭum tiṇ tēr kaṭavumati viraintu ē